A 1297-3 Vāruṇīpūjāpaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1297/3
Title: Vāruṇīpūjāpaddhati
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1297-3 Inventory No. 105511
Title Vārunīpūjāpaddhati
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari (pracalita)
Material paper (loose)
State complete
Size 26.3 x 11.3 cm
Folios 48
Lines per Folio 7
Foliation figures in the right-hand margin of the verso
Date of Copying NS 825
Place of Copying Bhaktapur
King Bhupatīndra Malla
Place of Deposit NAK
Accession No. 1/708
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
śrīgurubhyo namaḥ || ||
atha vāruṇī (2) pūjā vidhiḥ || ||
mālako paṭavāśana coyā bali ādi(3)pāna boya || || snānādi || laṃkhana hāya ||
ūkāraṃ vāyuvī(4)jaṃ tadupari varuṇaṃ vrajrapāṇiṃ tadūrddha, kālaṃ varṇṇāntayuktaṃ, tadupa(5)riparamaṃ, vahnivījaṃ sahaṃsaṃ |
induvinduṃ layāntaṃ, śita kamala(6)varaṃ kṣīradhārā śravantaṃ, dṛkṣvā kūtantu nityaṃ dahati kulamaraṃ me(7)rutulyaṃ hi pāpaṃ || || (fol. 1r1–7)
End
dakṣiṇā yāya ||
sva ātmā āśirvvāda ||
ambepūrvvagataṃ pa(48r1)daṃ bhagavatī caitanya rūpātmikā jñānechā vahulā tathā hariharau, bahmā (2)marī citrayaṃ |
bhāsvad bhairava paṃcakaṃ tadanu ca śrīyoginī paṃcakaṃ, candrārkkā (3) ca marī ciṣaṭka mamalaṃ māṃ pātu nityaṃ kujā || ||
yajamānādi māla | (4)
kostā svāna biya || astramantrana bali visarjjana yāya || nośiya || || (5)
bali bhoka luya || sākṣī thāya || || (fol. 47v7–48r5)
Colophon
iti vārunīpūjāpaddhatiḥ samā(6)pta || || || e || || || (7)
śrīśrījaya bhūpatīndramalladevasana cukacāsa devapratiṣṭhā siddhāgni ai(48v1)tāhuti yajña yāṅāyā thva sāphuri ||
saṃ 825 bhādra pade śukla daśamī, mūla(2) śaniścaravārakuhnuḥ || śubha || (fol. 48r5–48v2)
Microfilm Details
Reel No. A 1297/3
Date of Filming 15-03-1988
Exposures 49
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/JM
Date 08-11-2005
Bibliography